Singular | Dual | Plural | |
Nominative |
हायतिः
hāyatiḥ |
हायती
hāyatī |
हायतयः
hāyatayaḥ |
Vocative |
हायते
hāyate |
हायती
hāyatī |
हायतयः
hāyatayaḥ |
Accusative |
हायतिम्
hāyatim |
हायती
hāyatī |
हायतीन्
hāyatīn |
Instrumental |
हायतिना
hāyatinā |
हायतिभ्याम्
hāyatibhyām |
हायतिभिः
hāyatibhiḥ |
Dative |
हायतये
hāyataye |
हायतिभ्याम्
hāyatibhyām |
हायतिभ्यः
hāyatibhyaḥ |
Ablative |
हायतेः
hāyateḥ |
हायतिभ्याम्
hāyatibhyām |
हायतिभ्यः
hāyatibhyaḥ |
Genitive |
हायतेः
hāyateḥ |
हायत्योः
hāyatyoḥ |
हायतीनाम्
hāyatīnām |
Locative |
हायतौ
hāyatau |
हायत्योः
hāyatyoḥ |
हायतिषु
hāyatiṣu |