| Singular | Dual | Plural |
Nominative |
हायनग्रन्थः
hāyanagranthaḥ
|
हायनग्रन्थौ
hāyanagranthau
|
हायनग्रन्थाः
hāyanagranthāḥ
|
Vocative |
हायनग्रन्थ
hāyanagrantha
|
हायनग्रन्थौ
hāyanagranthau
|
हायनग्रन्थाः
hāyanagranthāḥ
|
Accusative |
हायनग्रन्थम्
hāyanagrantham
|
हायनग्रन्थौ
hāyanagranthau
|
हायनग्रन्थान्
hāyanagranthān
|
Instrumental |
हायनग्रन्थेन
hāyanagranthena
|
हायनग्रन्थाभ्याम्
hāyanagranthābhyām
|
हायनग्रन्थैः
hāyanagranthaiḥ
|
Dative |
हायनग्रन्थाय
hāyanagranthāya
|
हायनग्रन्थाभ्याम्
hāyanagranthābhyām
|
हायनग्रन्थेभ्यः
hāyanagranthebhyaḥ
|
Ablative |
हायनग्रन्थात्
hāyanagranthāt
|
हायनग्रन्थाभ्याम्
hāyanagranthābhyām
|
हायनग्रन्थेभ्यः
hāyanagranthebhyaḥ
|
Genitive |
हायनग्रन्थस्य
hāyanagranthasya
|
हायनग्रन्थयोः
hāyanagranthayoḥ
|
हायनग्रन्थानाम्
hāyanagranthānām
|
Locative |
हायनग्रन्थे
hāyanagranthe
|
हायनग्रन्थयोः
hāyanagranthayoḥ
|
हायनग्रन्थेषु
hāyanagrantheṣu
|