| Singular | Dual | Plural |
Nominative |
हायनरत्नम्
hāyanaratnam
|
हायनरत्ने
hāyanaratne
|
हायनरत्नानि
hāyanaratnāni
|
Vocative |
हायनरत्न
hāyanaratna
|
हायनरत्ने
hāyanaratne
|
हायनरत्नानि
hāyanaratnāni
|
Accusative |
हायनरत्नम्
hāyanaratnam
|
हायनरत्ने
hāyanaratne
|
हायनरत्नानि
hāyanaratnāni
|
Instrumental |
हायनरत्नेन
hāyanaratnena
|
हायनरत्नाभ्याम्
hāyanaratnābhyām
|
हायनरत्नैः
hāyanaratnaiḥ
|
Dative |
हायनरत्नाय
hāyanaratnāya
|
हायनरत्नाभ्याम्
hāyanaratnābhyām
|
हायनरत्नेभ्यः
hāyanaratnebhyaḥ
|
Ablative |
हायनरत्नात्
hāyanaratnāt
|
हायनरत्नाभ्याम्
hāyanaratnābhyām
|
हायनरत्नेभ्यः
hāyanaratnebhyaḥ
|
Genitive |
हायनरत्नस्य
hāyanaratnasya
|
हायनरत्नयोः
hāyanaratnayoḥ
|
हायनरत्नानाम्
hāyanaratnānām
|
Locative |
हायनरत्ने
hāyanaratne
|
हायनरत्नयोः
hāyanaratnayoḥ
|
हायनरत्नेषु
hāyanaratneṣu
|