Singular | Dual | Plural | |
Nominative |
हार्दिवा
hārdivā |
हार्दिवानौ
hārdivānau |
हार्दिवानः
hārdivānaḥ |
Vocative |
हार्दिवन्
hārdivan |
हार्दिवानौ
hārdivānau |
हार्दिवानः
hārdivānaḥ |
Accusative |
हार्दिवानम्
hārdivānam |
हार्दिवानौ
hārdivānau |
हार्दिव्नः
hārdivnaḥ |
Instrumental |
हार्दिव्ना
hārdivnā |
हार्दिवभ्याम्
hārdivabhyām |
हार्दिवभिः
hārdivabhiḥ |
Dative |
हार्दिव्ने
hārdivne |
हार्दिवभ्याम्
hārdivabhyām |
हार्दिवभ्यः
hārdivabhyaḥ |
Ablative |
हार्दिव्नः
hārdivnaḥ |
हार्दिवभ्याम्
hārdivabhyām |
हार्दिवभ्यः
hārdivabhyaḥ |
Genitive |
हार्दिव्नः
hārdivnaḥ |
हार्दिव्नोः
hārdivnoḥ |
हार्दिव्नाम्
hārdivnām |
Locative |
हार्दिव्नि
hārdivni हार्दिवनि hārdivani |
हार्दिव्नोः
hārdivnoḥ |
हार्दिवसु
hārdivasu |