Singular | Dual | Plural | |
Nominative |
हार्दिवा
hārdivā |
हार्दिवे
hārdive |
हार्दिवाः
hārdivāḥ |
Vocative |
हार्दिवे
hārdive |
हार्दिवे
hārdive |
हार्दिवाः
hārdivāḥ |
Accusative |
हार्दिवाम्
hārdivām |
हार्दिवे
hārdive |
हार्दिवाः
hārdivāḥ |
Instrumental |
हार्दिवया
hārdivayā |
हार्दिवाभ्याम्
hārdivābhyām |
हार्दिवाभिः
hārdivābhiḥ |
Dative |
हार्दिवायै
hārdivāyai |
हार्दिवाभ्याम्
hārdivābhyām |
हार्दिवाभ्यः
hārdivābhyaḥ |
Ablative |
हार्दिवायाः
hārdivāyāḥ |
हार्दिवाभ्याम्
hārdivābhyām |
हार्दिवाभ्यः
hārdivābhyaḥ |
Genitive |
हार्दिवायाः
hārdivāyāḥ |
हार्दिवयोः
hārdivayoḥ |
हार्दिवानाम्
hārdivānām |
Locative |
हार्दिवायाम्
hārdivāyām |
हार्दिवयोः
hārdivayoḥ |
हार्दिवासु
hārdivāsu |