Singular | Dual | Plural | |
Nominative |
हार्द्व
hārdva |
हार्द्वनी
hārdvanī |
हार्द्वानि
hārdvāni |
Vocative |
हार्द्व
hārdva हार्द्वन् hārdvan |
हार्द्वनी
hārdvanī |
हार्द्वानि
hārdvāni |
Accusative |
हार्द्व
hārdva |
हार्द्वनी
hārdvanī |
हार्द्वानि
hārdvāni |
Instrumental |
हार्द्वना
hārdvanā |
हार्द्वभ्याम्
hārdvabhyām |
हार्द्वभिः
hārdvabhiḥ |
Dative |
हार्द्वने
hārdvane |
हार्द्वभ्याम्
hārdvabhyām |
हार्द्वभ्यः
hārdvabhyaḥ |
Ablative |
हार्द्वनः
hārdvanaḥ |
हार्द्वभ्याम्
hārdvabhyām |
हार्द्वभ्यः
hārdvabhyaḥ |
Genitive |
हार्द्वनः
hārdvanaḥ |
हार्द्वनोः
hārdvanoḥ |
हार्द्वनाम्
hārdvanām |
Locative |
हार्द्वनि
hārdvani हार्दनि hārdani |
हार्द्वनोः
hārdvanoḥ |
हार्द्वसु
hārdvasu |