Singular | Dual | Plural | |
Nominative |
हाहवः
hāhavaḥ |
हाहवौ
hāhavau |
हाहवाः
hāhavāḥ |
Vocative |
हाहव
hāhava |
हाहवौ
hāhavau |
हाहवाः
hāhavāḥ |
Accusative |
हाहवम्
hāhavam |
हाहवौ
hāhavau |
हाहवान्
hāhavān |
Instrumental |
हाहवेन
hāhavena |
हाहवाभ्याम्
hāhavābhyām |
हाहवैः
hāhavaiḥ |
Dative |
हाहवाय
hāhavāya |
हाहवाभ्याम्
hāhavābhyām |
हाहवेभ्यः
hāhavebhyaḥ |
Ablative |
हाहवात्
hāhavāt |
हाहवाभ्याम्
hāhavābhyām |
हाहवेभ्यः
hāhavebhyaḥ |
Genitive |
हाहवस्य
hāhavasya |
हाहवयोः
hāhavayoḥ |
हाहवानाम्
hāhavānām |
Locative |
हाहवे
hāhave |
हाहवयोः
hāhavayoḥ |
हाहवेषु
hāhaveṣu |