Singular | Dual | Plural | |
Nominative |
हिता
hitā |
हिते
hite |
हिताः
hitāḥ |
Vocative |
हिते
hite |
हिते
hite |
हिताः
hitāḥ |
Accusative |
हिताम्
hitām |
हिते
hite |
हिताः
hitāḥ |
Instrumental |
हितया
hitayā |
हिताभ्याम्
hitābhyām |
हिताभिः
hitābhiḥ |
Dative |
हितायै
hitāyai |
हिताभ्याम्
hitābhyām |
हिताभ्यः
hitābhyaḥ |
Ablative |
हितायाः
hitāyāḥ |
हिताभ्याम्
hitābhyām |
हिताभ्यः
hitābhyaḥ |
Genitive |
हितायाः
hitāyāḥ |
हितयोः
hitayoḥ |
हितानाम्
hitānām |
Locative |
हितायाम्
hitāyām |
हितयोः
hitayoḥ |
हितासु
hitāsu |