Sanskrit tools

Sanskrit declension


Declension of हिता hitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिता hitā
हिते hite
हिताः hitāḥ
Vocative हिते hite
हिते hite
हिताः hitāḥ
Accusative हिताम् hitām
हिते hite
हिताः hitāḥ
Instrumental हितया hitayā
हिताभ्याम् hitābhyām
हिताभिः hitābhiḥ
Dative हितायै hitāyai
हिताभ्याम् hitābhyām
हिताभ्यः hitābhyaḥ
Ablative हितायाः hitāyāḥ
हिताभ्याम् hitābhyām
हिताभ्यः hitābhyaḥ
Genitive हितायाः hitāyāḥ
हितयोः hitayoḥ
हितानाम् hitānām
Locative हितायाम् hitāyām
हितयोः hitayoḥ
हितासु hitāsu