Singular | Dual | Plural | |
Nominative |
हित्वा
hitvā |
हित्वे
hitve |
हित्वाः
hitvāḥ |
Vocative |
हित्वे
hitve |
हित्वे
hitve |
हित्वाः
hitvāḥ |
Accusative |
हित्वाम्
hitvām |
हित्वे
hitve |
हित्वाः
hitvāḥ |
Instrumental |
हित्वया
hitvayā |
हित्वाभ्याम्
hitvābhyām |
हित्वाभिः
hitvābhiḥ |
Dative |
हित्वायै
hitvāyai |
हित्वाभ्याम्
hitvābhyām |
हित्वाभ्यः
hitvābhyaḥ |
Ablative |
हित्वायाः
hitvāyāḥ |
हित्वाभ्याम्
hitvābhyām |
हित्वाभ्यः
hitvābhyaḥ |
Genitive |
हित्वायाः
hitvāyāḥ |
हित्वयोः
hitvayoḥ |
हित्वानाम्
hitvānām |
Locative |
हित्वायाम्
hitvāyām |
हित्वयोः
hitvayoḥ |
हित्वासु
hitvāsu |