Sanskrit tools

Sanskrit declension


Declension of हित्वा hitvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हित्वा hitvā
हित्वे hitve
हित्वाः hitvāḥ
Vocative हित्वे hitve
हित्वे hitve
हित्वाः hitvāḥ
Accusative हित्वाम् hitvām
हित्वे hitve
हित्वाः hitvāḥ
Instrumental हित्वया hitvayā
हित्वाभ्याम् hitvābhyām
हित्वाभिः hitvābhiḥ
Dative हित्वायै hitvāyai
हित्वाभ्याम् hitvābhyām
हित्वाभ्यः hitvābhyaḥ
Ablative हित्वायाः hitvāyāḥ
हित्वाभ्याम् hitvābhyām
हित्वाभ्यः hitvābhyaḥ
Genitive हित्वायाः hitvāyāḥ
हित्वयोः hitvayoḥ
हित्वानाम् hitvānām
Locative हित्वायाम् hitvāyām
हित्वयोः hitvayoḥ
हित्वासु hitvāsu