Singular | Dual | Plural | |
Nominative |
हिन्वः
hinvaḥ |
हिन्वौ
hinvau |
हिन्वाः
hinvāḥ |
Vocative |
हिन्व
hinva |
हिन्वौ
hinvau |
हिन्वाः
hinvāḥ |
Accusative |
हिन्वम्
hinvam |
हिन्वौ
hinvau |
हिन्वान्
hinvān |
Instrumental |
हिन्वेन
hinvena |
हिन्वाभ्याम्
hinvābhyām |
हिन्वैः
hinvaiḥ |
Dative |
हिन्वाय
hinvāya |
हिन्वाभ्याम्
hinvābhyām |
हिन्वेभ्यः
hinvebhyaḥ |
Ablative |
हिन्वात्
hinvāt |
हिन्वाभ्याम्
hinvābhyām |
हिन्वेभ्यः
hinvebhyaḥ |
Genitive |
हिन्वस्य
hinvasya |
हिन्वयोः
hinvayoḥ |
हिन्वानाम्
hinvānām |
Locative |
हिन्वे
hinve |
हिन्वयोः
hinvayoḥ |
हिन्वेषु
hinveṣu |