Singular | Dual | Plural | |
Nominative |
हिंसाकर्म
hiṁsākarma |
हिंसाकर्मणी
hiṁsākarmaṇī |
हिंसाकर्माणि
hiṁsākarmāṇi |
Vocative |
हिंसाकर्म
hiṁsākarma हिंसाकर्मन् hiṁsākarman |
हिंसाकर्मणी
hiṁsākarmaṇī |
हिंसाकर्माणि
hiṁsākarmāṇi |
Accusative |
हिंसाकर्म
hiṁsākarma |
हिंसाकर्मणी
hiṁsākarmaṇī |
हिंसाकर्माणि
hiṁsākarmāṇi |
Instrumental |
हिंसाकर्मणा
hiṁsākarmaṇā |
हिंसाकर्मभ्याम्
hiṁsākarmabhyām |
हिंसाकर्मभिः
hiṁsākarmabhiḥ |
Dative |
हिंसाकर्मणे
hiṁsākarmaṇe |
हिंसाकर्मभ्याम्
hiṁsākarmabhyām |
हिंसाकर्मभ्यः
hiṁsākarmabhyaḥ |
Ablative |
हिंसाकर्मणः
hiṁsākarmaṇaḥ |
हिंसाकर्मभ्याम्
hiṁsākarmabhyām |
हिंसाकर्मभ्यः
hiṁsākarmabhyaḥ |
Genitive |
हिंसाकर्मणः
hiṁsākarmaṇaḥ |
हिंसाकर्मणोः
hiṁsākarmaṇoḥ |
हिंसाकर्मणाम्
hiṁsākarmaṇām |
Locative |
हिंसाकर्मणि
hiṁsākarmaṇi |
हिंसाकर्मणोः
hiṁsākarmaṇoḥ |
हिंसाकर्मसु
hiṁsākarmasu |