Sanskrit tools

Sanskrit declension


Declension of हिंसाकर्मन् hiṁsākarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative हिंसाकर्म hiṁsākarma
हिंसाकर्मणी hiṁsākarmaṇī
हिंसाकर्माणि hiṁsākarmāṇi
Vocative हिंसाकर्म hiṁsākarma
हिंसाकर्मन् hiṁsākarman
हिंसाकर्मणी hiṁsākarmaṇī
हिंसाकर्माणि hiṁsākarmāṇi
Accusative हिंसाकर्म hiṁsākarma
हिंसाकर्मणी hiṁsākarmaṇī
हिंसाकर्माणि hiṁsākarmāṇi
Instrumental हिंसाकर्मणा hiṁsākarmaṇā
हिंसाकर्मभ्याम् hiṁsākarmabhyām
हिंसाकर्मभिः hiṁsākarmabhiḥ
Dative हिंसाकर्मणे hiṁsākarmaṇe
हिंसाकर्मभ्याम् hiṁsākarmabhyām
हिंसाकर्मभ्यः hiṁsākarmabhyaḥ
Ablative हिंसाकर्मणः hiṁsākarmaṇaḥ
हिंसाकर्मभ्याम् hiṁsākarmabhyām
हिंसाकर्मभ्यः hiṁsākarmabhyaḥ
Genitive हिंसाकर्मणः hiṁsākarmaṇaḥ
हिंसाकर्मणोः hiṁsākarmaṇoḥ
हिंसाकर्मणाम् hiṁsākarmaṇām
Locative हिंसाकर्मणि hiṁsākarmaṇi
हिंसाकर्मणोः hiṁsākarmaṇoḥ
हिंसाकर्मसु hiṁsākarmasu