Sanskrit tools

Sanskrit declension


Declension of हिंसात्मन् hiṁsātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative हिंसात्मा hiṁsātmā
हिंसात्मानौ hiṁsātmānau
हिंसात्मानः hiṁsātmānaḥ
Vocative हिंसात्मन् hiṁsātman
हिंसात्मानौ hiṁsātmānau
हिंसात्मानः hiṁsātmānaḥ
Accusative हिंसात्मानम् hiṁsātmānam
हिंसात्मानौ hiṁsātmānau
हिंसात्मनः hiṁsātmanaḥ
Instrumental हिंसात्मना hiṁsātmanā
हिंसात्मभ्याम् hiṁsātmabhyām
हिंसात्मभिः hiṁsātmabhiḥ
Dative हिंसात्मने hiṁsātmane
हिंसात्मभ्याम् hiṁsātmabhyām
हिंसात्मभ्यः hiṁsātmabhyaḥ
Ablative हिंसात्मनः hiṁsātmanaḥ
हिंसात्मभ्याम् hiṁsātmabhyām
हिंसात्मभ्यः hiṁsātmabhyaḥ
Genitive हिंसात्मनः hiṁsātmanaḥ
हिंसात्मनोः hiṁsātmanoḥ
हिंसात्मनाम् hiṁsātmanām
Locative हिंसात्मनि hiṁsātmani
हिंसात्मनोः hiṁsātmanoḥ
हिंसात्मसु hiṁsātmasu