| Singular | Dual | Plural |
Nominative |
हिंसात्मा
hiṁsātmā
|
हिंसात्मानौ
hiṁsātmānau
|
हिंसात्मानः
hiṁsātmānaḥ
|
Vocative |
हिंसात्मन्
hiṁsātman
|
हिंसात्मानौ
hiṁsātmānau
|
हिंसात्मानः
hiṁsātmānaḥ
|
Accusative |
हिंसात्मानम्
hiṁsātmānam
|
हिंसात्मानौ
hiṁsātmānau
|
हिंसात्मनः
hiṁsātmanaḥ
|
Instrumental |
हिंसात्मना
hiṁsātmanā
|
हिंसात्मभ्याम्
hiṁsātmabhyām
|
हिंसात्मभिः
hiṁsātmabhiḥ
|
Dative |
हिंसात्मने
hiṁsātmane
|
हिंसात्मभ्याम्
hiṁsātmabhyām
|
हिंसात्मभ्यः
hiṁsātmabhyaḥ
|
Ablative |
हिंसात्मनः
hiṁsātmanaḥ
|
हिंसात्मभ्याम्
hiṁsātmabhyām
|
हिंसात्मभ्यः
hiṁsātmabhyaḥ
|
Genitive |
हिंसात्मनः
hiṁsātmanaḥ
|
हिंसात्मनोः
hiṁsātmanoḥ
|
हिंसात्मनाम्
hiṁsātmanām
|
Locative |
हिंसात्मनि
hiṁsātmani
|
हिंसात्मनोः
hiṁsātmanoḥ
|
हिंसात्मसु
hiṁsātmasu
|