Sanskrit tools

Sanskrit declension


Declension of हिंसात्मा hiṁsātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसात्मा hiṁsātmā
हिंसात्मे hiṁsātme
हिंसात्माः hiṁsātmāḥ
Vocative हिंसात्मे hiṁsātme
हिंसात्मे hiṁsātme
हिंसात्माः hiṁsātmāḥ
Accusative हिंसात्माम् hiṁsātmām
हिंसात्मे hiṁsātme
हिंसात्माः hiṁsātmāḥ
Instrumental हिंसात्मया hiṁsātmayā
हिंसात्माभ्याम् hiṁsātmābhyām
हिंसात्माभिः hiṁsātmābhiḥ
Dative हिंसात्मायै hiṁsātmāyai
हिंसात्माभ्याम् hiṁsātmābhyām
हिंसात्माभ्यः hiṁsātmābhyaḥ
Ablative हिंसात्मायाः hiṁsātmāyāḥ
हिंसात्माभ्याम् hiṁsātmābhyām
हिंसात्माभ्यः hiṁsātmābhyaḥ
Genitive हिंसात्मायाः hiṁsātmāyāḥ
हिंसात्मयोः hiṁsātmayoḥ
हिंसात्मानाम् hiṁsātmānām
Locative हिंसात्मायाम् hiṁsātmāyām
हिंसात्मयोः hiṁsātmayoḥ
हिंसात्मासु hiṁsātmāsu