Sanskrit tools

Sanskrit declension


Declension of हिंसात्मन् hiṁsātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative हिंसात्म hiṁsātma
हिंसात्मनी hiṁsātmanī
हिंसात्मानि hiṁsātmāni
Vocative हिंसात्म hiṁsātma
हिंसात्मन् hiṁsātman
हिंसात्मनी hiṁsātmanī
हिंसात्मानि hiṁsātmāni
Accusative हिंसात्म hiṁsātma
हिंसात्मनी hiṁsātmanī
हिंसात्मानि hiṁsātmāni
Instrumental हिंसात्मना hiṁsātmanā
हिंसात्मभ्याम् hiṁsātmabhyām
हिंसात्मभिः hiṁsātmabhiḥ
Dative हिंसात्मने hiṁsātmane
हिंसात्मभ्याम् hiṁsātmabhyām
हिंसात्मभ्यः hiṁsātmabhyaḥ
Ablative हिंसात्मनः hiṁsātmanaḥ
हिंसात्मभ्याम् hiṁsātmabhyām
हिंसात्मभ्यः hiṁsātmabhyaḥ
Genitive हिंसात्मनः hiṁsātmanaḥ
हिंसात्मनोः hiṁsātmanoḥ
हिंसात्मनाम् hiṁsātmanām
Locative हिंसात्मनि hiṁsātmani
हिंसात्मनोः hiṁsātmanoḥ
हिंसात्मसु hiṁsātmasu