Sanskrit tools

Sanskrit declension


Declension of हिंसाप्राणिन् hiṁsāprāṇin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative हिंसाप्राणी hiṁsāprāṇī
हिंसाप्राणिनौ hiṁsāprāṇinau
हिंसाप्राणिनः hiṁsāprāṇinaḥ
Vocative हिंसाप्राणिन् hiṁsāprāṇin
हिंसाप्राणिनौ hiṁsāprāṇinau
हिंसाप्राणिनः hiṁsāprāṇinaḥ
Accusative हिंसाप्राणिनम् hiṁsāprāṇinam
हिंसाप्राणिनौ hiṁsāprāṇinau
हिंसाप्राणिनः hiṁsāprāṇinaḥ
Instrumental हिंसाप्राणिना hiṁsāprāṇinā
हिंसाप्राणिभ्याम् hiṁsāprāṇibhyām
हिंसाप्राणिभिः hiṁsāprāṇibhiḥ
Dative हिंसाप्राणिने hiṁsāprāṇine
हिंसाप्राणिभ्याम् hiṁsāprāṇibhyām
हिंसाप्राणिभ्यः hiṁsāprāṇibhyaḥ
Ablative हिंसाप्राणिनः hiṁsāprāṇinaḥ
हिंसाप्राणिभ्याम् hiṁsāprāṇibhyām
हिंसाप्राणिभ्यः hiṁsāprāṇibhyaḥ
Genitive हिंसाप्राणिनः hiṁsāprāṇinaḥ
हिंसाप्राणिनोः hiṁsāprāṇinoḥ
हिंसाप्राणिनाम् hiṁsāprāṇinām
Locative हिंसाप्राणिनि hiṁsāprāṇini
हिंसाप्राणिनोः hiṁsāprāṇinoḥ
हिंसाप्राणिषु hiṁsāprāṇiṣu