| Singular | Dual | Plural |
Nominative |
हिंसाप्राणी
hiṁsāprāṇī
|
हिंसाप्राणिनौ
hiṁsāprāṇinau
|
हिंसाप्राणिनः
hiṁsāprāṇinaḥ
|
Vocative |
हिंसाप्राणिन्
hiṁsāprāṇin
|
हिंसाप्राणिनौ
hiṁsāprāṇinau
|
हिंसाप्राणिनः
hiṁsāprāṇinaḥ
|
Accusative |
हिंसाप्राणिनम्
hiṁsāprāṇinam
|
हिंसाप्राणिनौ
hiṁsāprāṇinau
|
हिंसाप्राणिनः
hiṁsāprāṇinaḥ
|
Instrumental |
हिंसाप्राणिना
hiṁsāprāṇinā
|
हिंसाप्राणिभ्याम्
hiṁsāprāṇibhyām
|
हिंसाप्राणिभिः
hiṁsāprāṇibhiḥ
|
Dative |
हिंसाप्राणिने
hiṁsāprāṇine
|
हिंसाप्राणिभ्याम्
hiṁsāprāṇibhyām
|
हिंसाप्राणिभ्यः
hiṁsāprāṇibhyaḥ
|
Ablative |
हिंसाप्राणिनः
hiṁsāprāṇinaḥ
|
हिंसाप्राणिभ्याम्
hiṁsāprāṇibhyām
|
हिंसाप्राणिभ्यः
hiṁsāprāṇibhyaḥ
|
Genitive |
हिंसाप्राणिनः
hiṁsāprāṇinaḥ
|
हिंसाप्राणिनोः
hiṁsāprāṇinoḥ
|
हिंसाप्राणिनाम्
hiṁsāprāṇinām
|
Locative |
हिंसाप्राणिनि
hiṁsāprāṇini
|
हिंसाप्राणिनोः
hiṁsāprāṇinoḥ
|
हिंसाप्राणिषु
hiṁsāprāṇiṣu
|