Sanskrit tools

Sanskrit declension


Declension of हिंसाप्राणिप्रचुर hiṁsāprāṇipracura, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसाप्राणिप्रचुरः hiṁsāprāṇipracuraḥ
हिंसाप्राणिप्रचुरौ hiṁsāprāṇipracurau
हिंसाप्राणिप्रचुराः hiṁsāprāṇipracurāḥ
Vocative हिंसाप्राणिप्रचुर hiṁsāprāṇipracura
हिंसाप्राणिप्रचुरौ hiṁsāprāṇipracurau
हिंसाप्राणिप्रचुराः hiṁsāprāṇipracurāḥ
Accusative हिंसाप्राणिप्रचुरम् hiṁsāprāṇipracuram
हिंसाप्राणिप्रचुरौ hiṁsāprāṇipracurau
हिंसाप्राणिप्रचुरान् hiṁsāprāṇipracurān
Instrumental हिंसाप्राणिप्रचुरेण hiṁsāprāṇipracureṇa
हिंसाप्राणिप्रचुराभ्याम् hiṁsāprāṇipracurābhyām
हिंसाप्राणिप्रचुरैः hiṁsāprāṇipracuraiḥ
Dative हिंसाप्राणिप्रचुराय hiṁsāprāṇipracurāya
हिंसाप्राणिप्रचुराभ्याम् hiṁsāprāṇipracurābhyām
हिंसाप्राणिप्रचुरेभ्यः hiṁsāprāṇipracurebhyaḥ
Ablative हिंसाप्राणिप्रचुरात् hiṁsāprāṇipracurāt
हिंसाप्राणिप्रचुराभ्याम् hiṁsāprāṇipracurābhyām
हिंसाप्राणिप्रचुरेभ्यः hiṁsāprāṇipracurebhyaḥ
Genitive हिंसाप्राणिप्रचुरस्य hiṁsāprāṇipracurasya
हिंसाप्राणिप्रचुरयोः hiṁsāprāṇipracurayoḥ
हिंसाप्राणिप्रचुराणाम् hiṁsāprāṇipracurāṇām
Locative हिंसाप्राणिप्रचुरे hiṁsāprāṇipracure
हिंसाप्राणिप्रचुरयोः hiṁsāprāṇipracurayoḥ
हिंसाप्राणिप्रचुरेषु hiṁsāprāṇipracureṣu