| Singular | Dual | Plural |
Nominative |
हिंसाप्राणिप्रचुरा
hiṁsāprāṇipracurā
|
हिंसाप्राणिप्रचुरे
hiṁsāprāṇipracure
|
हिंसाप्राणिप्रचुराः
hiṁsāprāṇipracurāḥ
|
Vocative |
हिंसाप्राणिप्रचुरे
hiṁsāprāṇipracure
|
हिंसाप्राणिप्रचुरे
hiṁsāprāṇipracure
|
हिंसाप्राणिप्रचुराः
hiṁsāprāṇipracurāḥ
|
Accusative |
हिंसाप्राणिप्रचुराम्
hiṁsāprāṇipracurām
|
हिंसाप्राणिप्रचुरे
hiṁsāprāṇipracure
|
हिंसाप्राणिप्रचुराः
hiṁsāprāṇipracurāḥ
|
Instrumental |
हिंसाप्राणिप्रचुरया
hiṁsāprāṇipracurayā
|
हिंसाप्राणिप्रचुराभ्याम्
hiṁsāprāṇipracurābhyām
|
हिंसाप्राणिप्रचुराभिः
hiṁsāprāṇipracurābhiḥ
|
Dative |
हिंसाप्राणिप्रचुरायै
hiṁsāprāṇipracurāyai
|
हिंसाप्राणिप्रचुराभ्याम्
hiṁsāprāṇipracurābhyām
|
हिंसाप्राणिप्रचुराभ्यः
hiṁsāprāṇipracurābhyaḥ
|
Ablative |
हिंसाप्राणिप्रचुरायाः
hiṁsāprāṇipracurāyāḥ
|
हिंसाप्राणिप्रचुराभ्याम्
hiṁsāprāṇipracurābhyām
|
हिंसाप्राणिप्रचुराभ्यः
hiṁsāprāṇipracurābhyaḥ
|
Genitive |
हिंसाप्राणिप्रचुरायाः
hiṁsāprāṇipracurāyāḥ
|
हिंसाप्राणिप्रचुरयोः
hiṁsāprāṇipracurayoḥ
|
हिंसाप्राणिप्रचुराणाम्
hiṁsāprāṇipracurāṇām
|
Locative |
हिंसाप्राणिप्रचुरायाम्
hiṁsāprāṇipracurāyām
|
हिंसाप्राणिप्रचुरयोः
hiṁsāprāṇipracurayoḥ
|
हिंसाप्राणिप्रचुरासु
hiṁsāprāṇipracurāsu
|