Sanskrit tools

Sanskrit declension


Declension of हिंसाप्राय hiṁsāprāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसाप्रायः hiṁsāprāyaḥ
हिंसाप्रायौ hiṁsāprāyau
हिंसाप्रायाः hiṁsāprāyāḥ
Vocative हिंसाप्राय hiṁsāprāya
हिंसाप्रायौ hiṁsāprāyau
हिंसाप्रायाः hiṁsāprāyāḥ
Accusative हिंसाप्रायम् hiṁsāprāyam
हिंसाप्रायौ hiṁsāprāyau
हिंसाप्रायान् hiṁsāprāyān
Instrumental हिंसाप्रायेण hiṁsāprāyeṇa
हिंसाप्रायाभ्याम् hiṁsāprāyābhyām
हिंसाप्रायैः hiṁsāprāyaiḥ
Dative हिंसाप्रायाय hiṁsāprāyāya
हिंसाप्रायाभ्याम् hiṁsāprāyābhyām
हिंसाप्रायेभ्यः hiṁsāprāyebhyaḥ
Ablative हिंसाप्रायात् hiṁsāprāyāt
हिंसाप्रायाभ्याम् hiṁsāprāyābhyām
हिंसाप्रायेभ्यः hiṁsāprāyebhyaḥ
Genitive हिंसाप्रायस्य hiṁsāprāyasya
हिंसाप्राययोः hiṁsāprāyayoḥ
हिंसाप्रायाणाम् hiṁsāprāyāṇām
Locative हिंसाप्राये hiṁsāprāye
हिंसाप्राययोः hiṁsāprāyayoḥ
हिंसाप्रायेषु hiṁsāprāyeṣu