Sanskrit tools

Sanskrit declension


Declension of हिंसाप्राया hiṁsāprāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसाप्राया hiṁsāprāyā
हिंसाप्राये hiṁsāprāye
हिंसाप्रायाः hiṁsāprāyāḥ
Vocative हिंसाप्राये hiṁsāprāye
हिंसाप्राये hiṁsāprāye
हिंसाप्रायाः hiṁsāprāyāḥ
Accusative हिंसाप्रायाम् hiṁsāprāyām
हिंसाप्राये hiṁsāprāye
हिंसाप्रायाः hiṁsāprāyāḥ
Instrumental हिंसाप्रायया hiṁsāprāyayā
हिंसाप्रायाभ्याम् hiṁsāprāyābhyām
हिंसाप्रायाभिः hiṁsāprāyābhiḥ
Dative हिंसाप्रायायै hiṁsāprāyāyai
हिंसाप्रायाभ्याम् hiṁsāprāyābhyām
हिंसाप्रायाभ्यः hiṁsāprāyābhyaḥ
Ablative हिंसाप्रायायाः hiṁsāprāyāyāḥ
हिंसाप्रायाभ्याम् hiṁsāprāyābhyām
हिंसाप्रायाभ्यः hiṁsāprāyābhyaḥ
Genitive हिंसाप्रायायाः hiṁsāprāyāyāḥ
हिंसाप्राययोः hiṁsāprāyayoḥ
हिंसाप्रायाणाम् hiṁsāprāyāṇām
Locative हिंसाप्रायायाम् hiṁsāprāyāyām
हिंसाप्राययोः hiṁsāprāyayoḥ
हिंसाप्रायासु hiṁsāprāyāsu