Sanskrit tools

Sanskrit declension


Declension of हिंसारत hiṁsārata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसारतम् hiṁsāratam
हिंसारते hiṁsārate
हिंसारतानि hiṁsāratāni
Vocative हिंसारत hiṁsārata
हिंसारते hiṁsārate
हिंसारतानि hiṁsāratāni
Accusative हिंसारतम् hiṁsāratam
हिंसारते hiṁsārate
हिंसारतानि hiṁsāratāni
Instrumental हिंसारतेन hiṁsāratena
हिंसारताभ्याम् hiṁsāratābhyām
हिंसारतैः hiṁsārataiḥ
Dative हिंसारताय hiṁsāratāya
हिंसारताभ्याम् hiṁsāratābhyām
हिंसारतेभ्यः hiṁsāratebhyaḥ
Ablative हिंसारतात् hiṁsāratāt
हिंसारताभ्याम् hiṁsāratābhyām
हिंसारतेभ्यः hiṁsāratebhyaḥ
Genitive हिंसारतस्य hiṁsāratasya
हिंसारतयोः hiṁsāratayoḥ
हिंसारतानाम् hiṁsāratānām
Locative हिंसारते hiṁsārate
हिंसारतयोः hiṁsāratayoḥ
हिंसारतेषु hiṁsārateṣu