| Singular | Dual | Plural |
Nominative |
हिंसारुचिः
hiṁsāruciḥ
|
हिंसारुची
hiṁsārucī
|
हिंसारुचयः
hiṁsārucayaḥ
|
Vocative |
हिंसारुचे
hiṁsāruce
|
हिंसारुची
hiṁsārucī
|
हिंसारुचयः
hiṁsārucayaḥ
|
Accusative |
हिंसारुचिम्
hiṁsārucim
|
हिंसारुची
hiṁsārucī
|
हिंसारुचीन्
hiṁsārucīn
|
Instrumental |
हिंसारुचिना
hiṁsārucinā
|
हिंसारुचिभ्याम्
hiṁsārucibhyām
|
हिंसारुचिभिः
hiṁsārucibhiḥ
|
Dative |
हिंसारुचये
hiṁsārucaye
|
हिंसारुचिभ्याम्
hiṁsārucibhyām
|
हिंसारुचिभ्यः
hiṁsārucibhyaḥ
|
Ablative |
हिंसारुचेः
hiṁsāruceḥ
|
हिंसारुचिभ्याम्
hiṁsārucibhyām
|
हिंसारुचिभ्यः
hiṁsārucibhyaḥ
|
Genitive |
हिंसारुचेः
hiṁsāruceḥ
|
हिंसारुच्योः
hiṁsārucyoḥ
|
हिंसारुचीनाम्
hiṁsārucīnām
|
Locative |
हिंसारुचौ
hiṁsārucau
|
हिंसारुच्योः
hiṁsārucyoḥ
|
हिंसारुचिषु
hiṁsāruciṣu
|