Sanskrit tools

Sanskrit declension


Declension of हिंसारुचि hiṁsāruci, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसारुचिः hiṁsāruciḥ
हिंसारुची hiṁsārucī
हिंसारुचयः hiṁsārucayaḥ
Vocative हिंसारुचे hiṁsāruce
हिंसारुची hiṁsārucī
हिंसारुचयः hiṁsārucayaḥ
Accusative हिंसारुचिम् hiṁsārucim
हिंसारुची hiṁsārucī
हिंसारुचीन् hiṁsārucīn
Instrumental हिंसारुचिना hiṁsārucinā
हिंसारुचिभ्याम् hiṁsārucibhyām
हिंसारुचिभिः hiṁsārucibhiḥ
Dative हिंसारुचये hiṁsārucaye
हिंसारुचिभ्याम् hiṁsārucibhyām
हिंसारुचिभ्यः hiṁsārucibhyaḥ
Ablative हिंसारुचेः hiṁsāruceḥ
हिंसारुचिभ्याम् hiṁsārucibhyām
हिंसारुचिभ्यः hiṁsārucibhyaḥ
Genitive हिंसारुचेः hiṁsāruceḥ
हिंसारुच्योः hiṁsārucyoḥ
हिंसारुचीनाम् hiṁsārucīnām
Locative हिंसारुचौ hiṁsārucau
हिंसारुच्योः hiṁsārucyoḥ
हिंसारुचिषु hiṁsāruciṣu