Sanskrit tools

Sanskrit declension


Declension of हिंसारुचि hiṁsāruci, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसारुचिः hiṁsāruciḥ
हिंसारुची hiṁsārucī
हिंसारुचयः hiṁsārucayaḥ
Vocative हिंसारुचे hiṁsāruce
हिंसारुची hiṁsārucī
हिंसारुचयः hiṁsārucayaḥ
Accusative हिंसारुचिम् hiṁsārucim
हिंसारुची hiṁsārucī
हिंसारुचीः hiṁsārucīḥ
Instrumental हिंसारुच्या hiṁsārucyā
हिंसारुचिभ्याम् hiṁsārucibhyām
हिंसारुचिभिः hiṁsārucibhiḥ
Dative हिंसारुचये hiṁsārucaye
हिंसारुच्यै hiṁsārucyai
हिंसारुचिभ्याम् hiṁsārucibhyām
हिंसारुचिभ्यः hiṁsārucibhyaḥ
Ablative हिंसारुचेः hiṁsāruceḥ
हिंसारुच्याः hiṁsārucyāḥ
हिंसारुचिभ्याम् hiṁsārucibhyām
हिंसारुचिभ्यः hiṁsārucibhyaḥ
Genitive हिंसारुचेः hiṁsāruceḥ
हिंसारुच्याः hiṁsārucyāḥ
हिंसारुच्योः hiṁsārucyoḥ
हिंसारुचीनाम् hiṁsārucīnām
Locative हिंसारुचौ hiṁsārucau
हिंसारुच्याम् hiṁsārucyām
हिंसारुच्योः hiṁsārucyoḥ
हिंसारुचिषु hiṁsāruciṣu