Singular | Dual | Plural | |
Nominative |
हिंसारुचिः
hiṁsāruciḥ |
हिंसारुची
hiṁsārucī |
हिंसारुचयः
hiṁsārucayaḥ |
Vocative |
हिंसारुचे
hiṁsāruce |
हिंसारुची
hiṁsārucī |
हिंसारुचयः
hiṁsārucayaḥ |
Accusative |
हिंसारुचिम्
hiṁsārucim |
हिंसारुची
hiṁsārucī |
हिंसारुचीः
hiṁsārucīḥ |
Instrumental |
हिंसारुच्या
hiṁsārucyā |
हिंसारुचिभ्याम्
hiṁsārucibhyām |
हिंसारुचिभिः
hiṁsārucibhiḥ |
Dative |
हिंसारुचये
hiṁsārucaye हिंसारुच्यै hiṁsārucyai |
हिंसारुचिभ्याम्
hiṁsārucibhyām |
हिंसारुचिभ्यः
hiṁsārucibhyaḥ |
Ablative |
हिंसारुचेः
hiṁsāruceḥ हिंसारुच्याः hiṁsārucyāḥ |
हिंसारुचिभ्याम्
hiṁsārucibhyām |
हिंसारुचिभ्यः
hiṁsārucibhyaḥ |
Genitive |
हिंसारुचेः
hiṁsāruceḥ हिंसारुच्याः hiṁsārucyāḥ |
हिंसारुच्योः
hiṁsārucyoḥ |
हिंसारुचीनाम्
hiṁsārucīnām |
Locative |
हिंसारुचौ
hiṁsārucau हिंसारुच्याम् hiṁsārucyām |
हिंसारुच्योः
hiṁsārucyoḥ |
हिंसारुचिषु
hiṁsāruciṣu |