Singular | Dual | Plural | |
Nominative |
हिंसारुचि
hiṁsāruci |
हिंसारुचिनी
hiṁsārucinī |
हिंसारुचीनि
hiṁsārucīni |
Vocative |
हिंसारुचे
hiṁsāruce हिंसारुचि hiṁsāruci |
हिंसारुचिनी
hiṁsārucinī |
हिंसारुचीनि
hiṁsārucīni |
Accusative |
हिंसारुचि
hiṁsāruci |
हिंसारुचिनी
hiṁsārucinī |
हिंसारुचीनि
hiṁsārucīni |
Instrumental |
हिंसारुचिना
hiṁsārucinā |
हिंसारुचिभ्याम्
hiṁsārucibhyām |
हिंसारुचिभिः
hiṁsārucibhiḥ |
Dative |
हिंसारुचिने
hiṁsārucine |
हिंसारुचिभ्याम्
hiṁsārucibhyām |
हिंसारुचिभ्यः
hiṁsārucibhyaḥ |
Ablative |
हिंसारुचिनः
hiṁsārucinaḥ |
हिंसारुचिभ्याम्
hiṁsārucibhyām |
हिंसारुचिभ्यः
hiṁsārucibhyaḥ |
Genitive |
हिंसारुचिनः
hiṁsārucinaḥ |
हिंसारुचिनोः
hiṁsārucinoḥ |
हिंसारुचीनाम्
hiṁsārucīnām |
Locative |
हिंसारुचिनि
hiṁsārucini |
हिंसारुचिनोः
hiṁsārucinoḥ |
हिंसारुचिषु
hiṁsāruciṣu |