Sanskrit tools

Sanskrit declension


Declension of हिंसारुचि hiṁsāruci, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसारुचि hiṁsāruci
हिंसारुचिनी hiṁsārucinī
हिंसारुचीनि hiṁsārucīni
Vocative हिंसारुचे hiṁsāruce
हिंसारुचि hiṁsāruci
हिंसारुचिनी hiṁsārucinī
हिंसारुचीनि hiṁsārucīni
Accusative हिंसारुचि hiṁsāruci
हिंसारुचिनी hiṁsārucinī
हिंसारुचीनि hiṁsārucīni
Instrumental हिंसारुचिना hiṁsārucinā
हिंसारुचिभ्याम् hiṁsārucibhyām
हिंसारुचिभिः hiṁsārucibhiḥ
Dative हिंसारुचिने hiṁsārucine
हिंसारुचिभ्याम् hiṁsārucibhyām
हिंसारुचिभ्यः hiṁsārucibhyaḥ
Ablative हिंसारुचिनः hiṁsārucinaḥ
हिंसारुचिभ्याम् hiṁsārucibhyām
हिंसारुचिभ्यः hiṁsārucibhyaḥ
Genitive हिंसारुचिनः hiṁsārucinaḥ
हिंसारुचिनोः hiṁsārucinoḥ
हिंसारुचीनाम् hiṁsārucīnām
Locative हिंसारुचिनि hiṁsārucini
हिंसारुचिनोः hiṁsārucinoḥ
हिंसारुचिषु hiṁsāruciṣu