| Singular | Dual | Plural |
Nominative |
हिंसार्थवादः
hiṁsārthavādaḥ
|
हिंसार्थवादौ
hiṁsārthavādau
|
हिंसार्थवादाः
hiṁsārthavādāḥ
|
Vocative |
हिंसार्थवाद
hiṁsārthavāda
|
हिंसार्थवादौ
hiṁsārthavādau
|
हिंसार्थवादाः
hiṁsārthavādāḥ
|
Accusative |
हिंसार्थवादम्
hiṁsārthavādam
|
हिंसार्थवादौ
hiṁsārthavādau
|
हिंसार्थवादान्
hiṁsārthavādān
|
Instrumental |
हिंसार्थवादेन
hiṁsārthavādena
|
हिंसार्थवादाभ्याम्
hiṁsārthavādābhyām
|
हिंसार्थवादैः
hiṁsārthavādaiḥ
|
Dative |
हिंसार्थवादाय
hiṁsārthavādāya
|
हिंसार्थवादाभ्याम्
hiṁsārthavādābhyām
|
हिंसार्थवादेभ्यः
hiṁsārthavādebhyaḥ
|
Ablative |
हिंसार्थवादात्
hiṁsārthavādāt
|
हिंसार्थवादाभ्याम्
hiṁsārthavādābhyām
|
हिंसार्थवादेभ्यः
hiṁsārthavādebhyaḥ
|
Genitive |
हिंसार्थवादस्य
hiṁsārthavādasya
|
हिंसार्थवादयोः
hiṁsārthavādayoḥ
|
हिंसार्थवादानाम्
hiṁsārthavādānām
|
Locative |
हिंसार्थवादे
hiṁsārthavāde
|
हिंसार्थवादयोः
hiṁsārthavādayoḥ
|
हिंसार्थवादेषु
hiṁsārthavādeṣu
|