Sanskrit tools

Sanskrit declension


Declension of हिंसार्थवाद hiṁsārthavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसार्थवादः hiṁsārthavādaḥ
हिंसार्थवादौ hiṁsārthavādau
हिंसार्थवादाः hiṁsārthavādāḥ
Vocative हिंसार्थवाद hiṁsārthavāda
हिंसार्थवादौ hiṁsārthavādau
हिंसार्थवादाः hiṁsārthavādāḥ
Accusative हिंसार्थवादम् hiṁsārthavādam
हिंसार्थवादौ hiṁsārthavādau
हिंसार्थवादान् hiṁsārthavādān
Instrumental हिंसार्थवादेन hiṁsārthavādena
हिंसार्थवादाभ्याम् hiṁsārthavādābhyām
हिंसार्थवादैः hiṁsārthavādaiḥ
Dative हिंसार्थवादाय hiṁsārthavādāya
हिंसार्थवादाभ्याम् hiṁsārthavādābhyām
हिंसार्थवादेभ्यः hiṁsārthavādebhyaḥ
Ablative हिंसार्थवादात् hiṁsārthavādāt
हिंसार्थवादाभ्याम् hiṁsārthavādābhyām
हिंसार्थवादेभ्यः hiṁsārthavādebhyaḥ
Genitive हिंसार्थवादस्य hiṁsārthavādasya
हिंसार्थवादयोः hiṁsārthavādayoḥ
हिंसार्थवादानाम् hiṁsārthavādānām
Locative हिंसार्थवादे hiṁsārthavāde
हिंसार्थवादयोः hiṁsārthavādayoḥ
हिंसार्थवादेषु hiṁsārthavādeṣu