Sanskrit tools

Sanskrit declension


Declension of हिंसालक्षण hiṁsālakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसालक्षणम् hiṁsālakṣaṇam
हिंसालक्षणे hiṁsālakṣaṇe
हिंसालक्षणानि hiṁsālakṣaṇāni
Vocative हिंसालक्षण hiṁsālakṣaṇa
हिंसालक्षणे hiṁsālakṣaṇe
हिंसालक्षणानि hiṁsālakṣaṇāni
Accusative हिंसालक्षणम् hiṁsālakṣaṇam
हिंसालक्षणे hiṁsālakṣaṇe
हिंसालक्षणानि hiṁsālakṣaṇāni
Instrumental हिंसालक्षणेन hiṁsālakṣaṇena
हिंसालक्षणाभ्याम् hiṁsālakṣaṇābhyām
हिंसालक्षणैः hiṁsālakṣaṇaiḥ
Dative हिंसालक्षणाय hiṁsālakṣaṇāya
हिंसालक्षणाभ्याम् hiṁsālakṣaṇābhyām
हिंसालक्षणेभ्यः hiṁsālakṣaṇebhyaḥ
Ablative हिंसालक्षणात् hiṁsālakṣaṇāt
हिंसालक्षणाभ्याम् hiṁsālakṣaṇābhyām
हिंसालक्षणेभ्यः hiṁsālakṣaṇebhyaḥ
Genitive हिंसालक्षणस्य hiṁsālakṣaṇasya
हिंसालक्षणयोः hiṁsālakṣaṇayoḥ
हिंसालक्षणानाम् hiṁsālakṣaṇānām
Locative हिंसालक्षणे hiṁsālakṣaṇe
हिंसालक्षणयोः hiṁsālakṣaṇayoḥ
हिंसालक्षणेषु hiṁsālakṣaṇeṣu