| Singular | Dual | Plural |
Nominative |
हिंसालक्षणम्
hiṁsālakṣaṇam
|
हिंसालक्षणे
hiṁsālakṣaṇe
|
हिंसालक्षणानि
hiṁsālakṣaṇāni
|
Vocative |
हिंसालक्षण
hiṁsālakṣaṇa
|
हिंसालक्षणे
hiṁsālakṣaṇe
|
हिंसालक्षणानि
hiṁsālakṣaṇāni
|
Accusative |
हिंसालक्षणम्
hiṁsālakṣaṇam
|
हिंसालक्षणे
hiṁsālakṣaṇe
|
हिंसालक्षणानि
hiṁsālakṣaṇāni
|
Instrumental |
हिंसालक्षणेन
hiṁsālakṣaṇena
|
हिंसालक्षणाभ्याम्
hiṁsālakṣaṇābhyām
|
हिंसालक्षणैः
hiṁsālakṣaṇaiḥ
|
Dative |
हिंसालक्षणाय
hiṁsālakṣaṇāya
|
हिंसालक्षणाभ्याम्
hiṁsālakṣaṇābhyām
|
हिंसालक्षणेभ्यः
hiṁsālakṣaṇebhyaḥ
|
Ablative |
हिंसालक्षणात्
hiṁsālakṣaṇāt
|
हिंसालक्षणाभ्याम्
hiṁsālakṣaṇābhyām
|
हिंसालक्षणेभ्यः
hiṁsālakṣaṇebhyaḥ
|
Genitive |
हिंसालक्षणस्य
hiṁsālakṣaṇasya
|
हिंसालक्षणयोः
hiṁsālakṣaṇayoḥ
|
हिंसालक्षणानाम्
hiṁsālakṣaṇānām
|
Locative |
हिंसालक्षणे
hiṁsālakṣaṇe
|
हिंसालक्षणयोः
hiṁsālakṣaṇayoḥ
|
हिंसालक्षणेषु
hiṁsālakṣaṇeṣu
|