Sanskrit tools

Sanskrit declension


Declension of हिंसावाद hiṁsāvāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसावादः hiṁsāvādaḥ
हिंसावादौ hiṁsāvādau
हिंसावादाः hiṁsāvādāḥ
Vocative हिंसावाद hiṁsāvāda
हिंसावादौ hiṁsāvādau
हिंसावादाः hiṁsāvādāḥ
Accusative हिंसावादम् hiṁsāvādam
हिंसावादौ hiṁsāvādau
हिंसावादान् hiṁsāvādān
Instrumental हिंसावादेन hiṁsāvādena
हिंसावादाभ्याम् hiṁsāvādābhyām
हिंसावादैः hiṁsāvādaiḥ
Dative हिंसावादाय hiṁsāvādāya
हिंसावादाभ्याम् hiṁsāvādābhyām
हिंसावादेभ्यः hiṁsāvādebhyaḥ
Ablative हिंसावादात् hiṁsāvādāt
हिंसावादाभ्याम् hiṁsāvādābhyām
हिंसावादेभ्यः hiṁsāvādebhyaḥ
Genitive हिंसावादस्य hiṁsāvādasya
हिंसावादयोः hiṁsāvādayoḥ
हिंसावादानाम् hiṁsāvādānām
Locative हिंसावादे hiṁsāvāde
हिंसावादयोः hiṁsāvādayoḥ
हिंसावादेषु hiṁsāvādeṣu