| Singular | Dual | Plural |
Nominative |
हिंसाविहाराः
hiṁsāvihārāḥ
|
हिंसाविहारौ
hiṁsāvihārau
|
हिंसाविहाराः
hiṁsāvihārāḥ
|
Vocative |
हिंसाविहाराः
hiṁsāvihārāḥ
|
हिंसाविहारौ
hiṁsāvihārau
|
हिंसाविहाराः
hiṁsāvihārāḥ
|
Accusative |
हिंसाविहाराम्
hiṁsāvihārām
|
हिंसाविहारौ
hiṁsāvihārau
|
हिंसाविहारः
hiṁsāvihāraḥ
|
Instrumental |
हिंसाविहारा
hiṁsāvihārā
|
हिंसाविहाराभ्याम्
hiṁsāvihārābhyām
|
हिंसाविहाराभिः
hiṁsāvihārābhiḥ
|
Dative |
हिंसाविहारे
hiṁsāvihāre
|
हिंसाविहाराभ्याम्
hiṁsāvihārābhyām
|
हिंसाविहाराभ्यः
hiṁsāvihārābhyaḥ
|
Ablative |
हिंसाविहारः
hiṁsāvihāraḥ
|
हिंसाविहाराभ्याम्
hiṁsāvihārābhyām
|
हिंसाविहाराभ्यः
hiṁsāvihārābhyaḥ
|
Genitive |
हिंसाविहारः
hiṁsāvihāraḥ
|
हिंसाविहारोः
hiṁsāvihāroḥ
|
हिंसाविहाराम्
hiṁsāvihārām
|
Locative |
हिंसाविहारि
hiṁsāvihāri
|
हिंसाविहारोः
hiṁsāvihāroḥ
|
हिंसाविहारासु
hiṁsāvihārāsu
|