| Singular | Dual | Plural |
Nominative |
हिंसाविहारम्
hiṁsāvihāram
|
हिंसाविहारे
hiṁsāvihāre
|
हिंसाविहाराणि
hiṁsāvihārāṇi
|
Vocative |
हिंसाविहार
hiṁsāvihāra
|
हिंसाविहारे
hiṁsāvihāre
|
हिंसाविहाराणि
hiṁsāvihārāṇi
|
Accusative |
हिंसाविहारम्
hiṁsāvihāram
|
हिंसाविहारे
hiṁsāvihāre
|
हिंसाविहाराणि
hiṁsāvihārāṇi
|
Instrumental |
हिंसाविहारेण
hiṁsāvihāreṇa
|
हिंसाविहाराभ्याम्
hiṁsāvihārābhyām
|
हिंसाविहारैः
hiṁsāvihāraiḥ
|
Dative |
हिंसाविहाराय
hiṁsāvihārāya
|
हिंसाविहाराभ्याम्
hiṁsāvihārābhyām
|
हिंसाविहारेभ्यः
hiṁsāvihārebhyaḥ
|
Ablative |
हिंसाविहारात्
hiṁsāvihārāt
|
हिंसाविहाराभ्याम्
hiṁsāvihārābhyām
|
हिंसाविहारेभ्यः
hiṁsāvihārebhyaḥ
|
Genitive |
हिंसाविहारस्य
hiṁsāvihārasya
|
हिंसाविहारयोः
hiṁsāvihārayoḥ
|
हिंसाविहाराणाम्
hiṁsāvihārāṇām
|
Locative |
हिंसाविहारे
hiṁsāvihāre
|
हिंसाविहारयोः
hiṁsāvihārayoḥ
|
हिंसाविहारेषु
hiṁsāvihāreṣu
|