Sanskrit tools

Sanskrit declension


Declension of हिंसाविहार hiṁsāvihāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसाविहारम् hiṁsāvihāram
हिंसाविहारे hiṁsāvihāre
हिंसाविहाराणि hiṁsāvihārāṇi
Vocative हिंसाविहार hiṁsāvihāra
हिंसाविहारे hiṁsāvihāre
हिंसाविहाराणि hiṁsāvihārāṇi
Accusative हिंसाविहारम् hiṁsāvihāram
हिंसाविहारे hiṁsāvihāre
हिंसाविहाराणि hiṁsāvihārāṇi
Instrumental हिंसाविहारेण hiṁsāvihāreṇa
हिंसाविहाराभ्याम् hiṁsāvihārābhyām
हिंसाविहारैः hiṁsāvihāraiḥ
Dative हिंसाविहाराय hiṁsāvihārāya
हिंसाविहाराभ्याम् hiṁsāvihārābhyām
हिंसाविहारेभ्यः hiṁsāvihārebhyaḥ
Ablative हिंसाविहारात् hiṁsāvihārāt
हिंसाविहाराभ्याम् hiṁsāvihārābhyām
हिंसाविहारेभ्यः hiṁsāvihārebhyaḥ
Genitive हिंसाविहारस्य hiṁsāvihārasya
हिंसाविहारयोः hiṁsāvihārayoḥ
हिंसाविहाराणाम् hiṁsāvihārāṇām
Locative हिंसाविहारे hiṁsāvihāre
हिंसाविहारयोः hiṁsāvihārayoḥ
हिंसाविहारेषु hiṁsāvihāreṣu