| Singular | Dual | Plural |
Nominative |
हिंसासमुद्भवः
hiṁsāsamudbhavaḥ
|
हिंसासमुद्भवौ
hiṁsāsamudbhavau
|
हिंसासमुद्भवाः
hiṁsāsamudbhavāḥ
|
Vocative |
हिंसासमुद्भव
hiṁsāsamudbhava
|
हिंसासमुद्भवौ
hiṁsāsamudbhavau
|
हिंसासमुद्भवाः
hiṁsāsamudbhavāḥ
|
Accusative |
हिंसासमुद्भवम्
hiṁsāsamudbhavam
|
हिंसासमुद्भवौ
hiṁsāsamudbhavau
|
हिंसासमुद्भवान्
hiṁsāsamudbhavān
|
Instrumental |
हिंसासमुद्भवेन
hiṁsāsamudbhavena
|
हिंसासमुद्भवाभ्याम्
hiṁsāsamudbhavābhyām
|
हिंसासमुद्भवैः
hiṁsāsamudbhavaiḥ
|
Dative |
हिंसासमुद्भवाय
hiṁsāsamudbhavāya
|
हिंसासमुद्भवाभ्याम्
hiṁsāsamudbhavābhyām
|
हिंसासमुद्भवेभ्यः
hiṁsāsamudbhavebhyaḥ
|
Ablative |
हिंसासमुद्भवात्
hiṁsāsamudbhavāt
|
हिंसासमुद्भवाभ्याम्
hiṁsāsamudbhavābhyām
|
हिंसासमुद्भवेभ्यः
hiṁsāsamudbhavebhyaḥ
|
Genitive |
हिंसासमुद्भवस्य
hiṁsāsamudbhavasya
|
हिंसासमुद्भवयोः
hiṁsāsamudbhavayoḥ
|
हिंसासमुद्भवानाम्
hiṁsāsamudbhavānām
|
Locative |
हिंसासमुद्भवे
hiṁsāsamudbhave
|
हिंसासमुद्भवयोः
hiṁsāsamudbhavayoḥ
|
हिंसासमुद्भवेषु
hiṁsāsamudbhaveṣu
|