| Singular | Dual | Plural |
Nominative |
हिंसासमुद्भवा
hiṁsāsamudbhavā
|
हिंसासमुद्भवे
hiṁsāsamudbhave
|
हिंसासमुद्भवाः
hiṁsāsamudbhavāḥ
|
Vocative |
हिंसासमुद्भवे
hiṁsāsamudbhave
|
हिंसासमुद्भवे
hiṁsāsamudbhave
|
हिंसासमुद्भवाः
hiṁsāsamudbhavāḥ
|
Accusative |
हिंसासमुद्भवाम्
hiṁsāsamudbhavām
|
हिंसासमुद्भवे
hiṁsāsamudbhave
|
हिंसासमुद्भवाः
hiṁsāsamudbhavāḥ
|
Instrumental |
हिंसासमुद्भवया
hiṁsāsamudbhavayā
|
हिंसासमुद्भवाभ्याम्
hiṁsāsamudbhavābhyām
|
हिंसासमुद्भवाभिः
hiṁsāsamudbhavābhiḥ
|
Dative |
हिंसासमुद्भवायै
hiṁsāsamudbhavāyai
|
हिंसासमुद्भवाभ्याम्
hiṁsāsamudbhavābhyām
|
हिंसासमुद्भवाभ्यः
hiṁsāsamudbhavābhyaḥ
|
Ablative |
हिंसासमुद्भवायाः
hiṁsāsamudbhavāyāḥ
|
हिंसासमुद्भवाभ्याम्
hiṁsāsamudbhavābhyām
|
हिंसासमुद्भवाभ्यः
hiṁsāsamudbhavābhyaḥ
|
Genitive |
हिंसासमुद्भवायाः
hiṁsāsamudbhavāyāḥ
|
हिंसासमुद्भवयोः
hiṁsāsamudbhavayoḥ
|
हिंसासमुद्भवानाम्
hiṁsāsamudbhavānām
|
Locative |
हिंसासमुद्भवायाम्
hiṁsāsamudbhavāyām
|
हिंसासमुद्भवयोः
hiṁsāsamudbhavayoḥ
|
हिंसासमुद्भवासु
hiṁsāsamudbhavāsu
|