Sanskrit tools

Sanskrit declension


Declension of हिंसासमुद्भवा hiṁsāsamudbhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसासमुद्भवा hiṁsāsamudbhavā
हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवाः hiṁsāsamudbhavāḥ
Vocative हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवाः hiṁsāsamudbhavāḥ
Accusative हिंसासमुद्भवाम् hiṁsāsamudbhavām
हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवाः hiṁsāsamudbhavāḥ
Instrumental हिंसासमुद्भवया hiṁsāsamudbhavayā
हिंसासमुद्भवाभ्याम् hiṁsāsamudbhavābhyām
हिंसासमुद्भवाभिः hiṁsāsamudbhavābhiḥ
Dative हिंसासमुद्भवायै hiṁsāsamudbhavāyai
हिंसासमुद्भवाभ्याम् hiṁsāsamudbhavābhyām
हिंसासमुद्भवाभ्यः hiṁsāsamudbhavābhyaḥ
Ablative हिंसासमुद्भवायाः hiṁsāsamudbhavāyāḥ
हिंसासमुद्भवाभ्याम् hiṁsāsamudbhavābhyām
हिंसासमुद्भवाभ्यः hiṁsāsamudbhavābhyaḥ
Genitive हिंसासमुद्भवायाः hiṁsāsamudbhavāyāḥ
हिंसासमुद्भवयोः hiṁsāsamudbhavayoḥ
हिंसासमुद्भवानाम् hiṁsāsamudbhavānām
Locative हिंसासमुद्भवायाम् hiṁsāsamudbhavāyām
हिंसासमुद्भवयोः hiṁsāsamudbhavayoḥ
हिंसासमुद्भवासु hiṁsāsamudbhavāsu