Singular | Dual | Plural | |
Nominative |
ह्वरिता
hvaritā |
ह्वरिते
hvarite |
ह्वरिताः
hvaritāḥ |
Vocative |
ह्वरिते
hvarite |
ह्वरिते
hvarite |
ह्वरिताः
hvaritāḥ |
Accusative |
ह्वरिताम्
hvaritām |
ह्वरिते
hvarite |
ह्वरिताः
hvaritāḥ |
Instrumental |
ह्वरितया
hvaritayā |
ह्वरिताभ्याम्
hvaritābhyām |
ह्वरिताभिः
hvaritābhiḥ |
Dative |
ह्वरितायै
hvaritāyai |
ह्वरिताभ्याम्
hvaritābhyām |
ह्वरिताभ्यः
hvaritābhyaḥ |
Ablative |
ह्वरितायाः
hvaritāyāḥ |
ह्वरिताभ्याम्
hvaritābhyām |
ह्वरिताभ्यः
hvaritābhyaḥ |
Genitive |
ह्वरितायाः
hvaritāyāḥ |
ह्वरितयोः
hvaritayoḥ |
ह्वरितानाम्
hvaritānām |
Locative |
ह्वरितायाम्
hvaritāyām |
ह्वरितयोः
hvaritayoḥ |
ह्वरितासु
hvaritāsu |