Sanskrit tools

Sanskrit declension


Declension of हूतवत् hūtavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative हूतवान् hūtavān
हूतवन्तौ hūtavantau
हूतवन्तः hūtavantaḥ
Vocative हूतवन् hūtavan
हूतवन्तौ hūtavantau
हूतवन्तः hūtavantaḥ
Accusative हूतवन्तम् hūtavantam
हूतवन्तौ hūtavantau
हूतवतः hūtavataḥ
Instrumental हूतवता hūtavatā
हूतवद्भ्याम् hūtavadbhyām
हूतवद्भिः hūtavadbhiḥ
Dative हूतवते hūtavate
हूतवद्भ्याम् hūtavadbhyām
हूतवद्भ्यः hūtavadbhyaḥ
Ablative हूतवतः hūtavataḥ
हूतवद्भ्याम् hūtavadbhyām
हूतवद्भ्यः hūtavadbhyaḥ
Genitive हूतवतः hūtavataḥ
हूतवतोः hūtavatoḥ
हूतवताम् hūtavatām
Locative हूतवति hūtavati
हूतवतोः hūtavatoḥ
हूतवत्सु hūtavatsu