Singular | Dual | Plural | |
Nominative |
हूतवान्
hūtavān |
हूतवन्तौ
hūtavantau |
हूतवन्तः
hūtavantaḥ |
Vocative |
हूतवन्
hūtavan |
हूतवन्तौ
hūtavantau |
हूतवन्तः
hūtavantaḥ |
Accusative |
हूतवन्तम्
hūtavantam |
हूतवन्तौ
hūtavantau |
हूतवतः
hūtavataḥ |
Instrumental |
हूतवता
hūtavatā |
हूतवद्भ्याम्
hūtavadbhyām |
हूतवद्भिः
hūtavadbhiḥ |
Dative |
हूतवते
hūtavate |
हूतवद्भ्याम्
hūtavadbhyām |
हूतवद्भ्यः
hūtavadbhyaḥ |
Ablative |
हूतवतः
hūtavataḥ |
हूतवद्भ्याम्
hūtavadbhyām |
हूतवद्भ्यः
hūtavadbhyaḥ |
Genitive |
हूतवतः
hūtavataḥ |
हूतवतोः
hūtavatoḥ |
हूतवताम्
hūtavatām |
Locative |
हूतवति
hūtavati |
हूतवतोः
hūtavatoḥ |
हूतवत्सु
hūtavatsu |