Singular | Dual | Plural | |
Nominative |
हूतिः
hūtiḥ |
हूती
hūtī |
हूतयः
hūtayaḥ |
Vocative |
हूते
hūte |
हूती
hūtī |
हूतयः
hūtayaḥ |
Accusative |
हूतिम्
hūtim |
हूती
hūtī |
हूतीः
hūtīḥ |
Instrumental |
हूत्या
hūtyā |
हूतिभ्याम्
hūtibhyām |
हूतिभिः
hūtibhiḥ |
Dative |
हूतये
hūtaye हूत्यै hūtyai |
हूतिभ्याम्
hūtibhyām |
हूतिभ्यः
hūtibhyaḥ |
Ablative |
हूतेः
hūteḥ हूत्याः hūtyāḥ |
हूतिभ्याम्
hūtibhyām |
हूतिभ्यः
hūtibhyaḥ |
Genitive |
हूतेः
hūteḥ हूत्याः hūtyāḥ |
हूत्योः
hūtyoḥ |
हूतीनाम्
hūtīnām |
Locative |
हूतौ
hūtau हूत्याम् hūtyām |
हूत्योः
hūtyoḥ |
हूतिषु
hūtiṣu |