Sanskrit tools

Sanskrit declension


Declension of ह्वातव्य hvātavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ह्वातव्यः hvātavyaḥ
ह्वातव्यौ hvātavyau
ह्वातव्याः hvātavyāḥ
Vocative ह्वातव्य hvātavya
ह्वातव्यौ hvātavyau
ह्वातव्याः hvātavyāḥ
Accusative ह्वातव्यम् hvātavyam
ह्वातव्यौ hvātavyau
ह्वातव्यान् hvātavyān
Instrumental ह्वातव्येन hvātavyena
ह्वातव्याभ्याम् hvātavyābhyām
ह्वातव्यैः hvātavyaiḥ
Dative ह्वातव्याय hvātavyāya
ह्वातव्याभ्याम् hvātavyābhyām
ह्वातव्येभ्यः hvātavyebhyaḥ
Ablative ह्वातव्यात् hvātavyāt
ह्वातव्याभ्याम् hvātavyābhyām
ह्वातव्येभ्यः hvātavyebhyaḥ
Genitive ह्वातव्यस्य hvātavyasya
ह्वातव्ययोः hvātavyayoḥ
ह्वातव्यानाम् hvātavyānām
Locative ह्वातव्ये hvātavye
ह्वातव्ययोः hvātavyayoḥ
ह्वातव्येषु hvātavyeṣu