| Singular | Dual | Plural |
Nominative |
ह्वातव्यम्
hvātavyam
|
ह्वातव्ये
hvātavye
|
ह्वातव्यानि
hvātavyāni
|
Vocative |
ह्वातव्य
hvātavya
|
ह्वातव्ये
hvātavye
|
ह्वातव्यानि
hvātavyāni
|
Accusative |
ह्वातव्यम्
hvātavyam
|
ह्वातव्ये
hvātavye
|
ह्वातव्यानि
hvātavyāni
|
Instrumental |
ह्वातव्येन
hvātavyena
|
ह्वातव्याभ्याम्
hvātavyābhyām
|
ह्वातव्यैः
hvātavyaiḥ
|
Dative |
ह्वातव्याय
hvātavyāya
|
ह्वातव्याभ्याम्
hvātavyābhyām
|
ह्वातव्येभ्यः
hvātavyebhyaḥ
|
Ablative |
ह्वातव्यात्
hvātavyāt
|
ह्वातव्याभ्याम्
hvātavyābhyām
|
ह्वातव्येभ्यः
hvātavyebhyaḥ
|
Genitive |
ह्वातव्यस्य
hvātavyasya
|
ह्वातव्ययोः
hvātavyayoḥ
|
ह्वातव्यानाम्
hvātavyānām
|
Locative |
ह्वातव्ये
hvātavye
|
ह्वातव्ययोः
hvātavyayoḥ
|
ह्वातव्येषु
hvātavyeṣu
|