| Singular | Dual | Plural | |
| Nominative |
ह्वाता
hvātā |
ह्वातारौ
hvātārau |
ह्वातारः
hvātāraḥ |
| Vocative |
ह्वातः
hvātaḥ |
ह्वातारौ
hvātārau |
ह्वातारः
hvātāraḥ |
| Accusative |
ह्वातारम्
hvātāram |
ह्वातारौ
hvātārau |
ह्वातॄन्
hvātṝn |
| Instrumental |
ह्वात्रा
hvātrā |
ह्वातृभ्याम्
hvātṛbhyām |
ह्वातृभिः
hvātṛbhiḥ |
| Dative |
ह्वात्रे
hvātre |
ह्वातृभ्याम्
hvātṛbhyām |
ह्वातृभ्यः
hvātṛbhyaḥ |
| Ablative |
ह्वातुः
hvātuḥ |
ह्वातृभ्याम्
hvātṛbhyām |
ह्वातृभ्यः
hvātṛbhyaḥ |
| Genitive |
ह्वातुः
hvātuḥ |
ह्वात्रोः
hvātroḥ |
ह्वातॄणाम्
hvātṝṇām |
| Locative |
ह्वातरि
hvātari |
ह्वात्रोः
hvātroḥ |
ह्वातृषु
hvātṛṣu |