| Singular | Dual | Plural | |
| Nominative |
अकाया
akāyā |
अकाये
akāye |
अकायाः
akāyāḥ |
| Vocative |
अकाये
akāye |
अकाये
akāye |
अकायाः
akāyāḥ |
| Accusative |
अकायाम्
akāyām |
अकाये
akāye |
अकायाः
akāyāḥ |
| Instrumental |
अकायया
akāyayā |
अकायाभ्याम्
akāyābhyām |
अकायाभिः
akāyābhiḥ |
| Dative |
अकायायै
akāyāyai |
अकायाभ्याम्
akāyābhyām |
अकायाभ्यः
akāyābhyaḥ |
| Ablative |
अकायायाः
akāyāyāḥ |
अकायाभ्याम्
akāyābhyām |
अकायाभ्यः
akāyābhyaḥ |
| Genitive |
अकायायाः
akāyāyāḥ |
अकाययोः
akāyayoḥ |
अकायानाम्
akāyānām |
| Locative |
अकायायाम्
akāyāyām |
अकाययोः
akāyayoḥ |
अकायासु
akāyāsu |