Singular | Dual | Plural | |
Nominative |
अस्वकम्
asvakam |
अस्वके
asvake |
अस्वकानि
asvakāni |
Vocative |
अस्वक
asvaka |
अस्वके
asvake |
अस्वकानि
asvakāni |
Accusative |
अस्वकम्
asvakam |
अस्वके
asvake |
अस्वकानि
asvakāni |
Instrumental |
अस्वकेन
asvakena |
अस्वकाभ्याम्
asvakābhyām |
अस्वकैः
asvakaiḥ |
Dative |
अस्वकाय
asvakāya |
अस्वकाभ्याम्
asvakābhyām |
अस्वकेभ्यः
asvakebhyaḥ |
Ablative |
अस्वकात्
asvakāt |
अस्वकाभ्याम्
asvakābhyām |
अस्वकेभ्यः
asvakebhyaḥ |
Genitive |
अस्वकस्य
asvakasya |
अस्वकयोः
asvakayoḥ |
अस्वकानाम्
asvakānām |
Locative |
अस्वके
asvake |
अस्वकयोः
asvakayoḥ |
अस्वकेषु
asvakeṣu |