| Singular | Dual | Plural |
Nominative |
अस्वातन्त्र्यम्
asvātantryam
|
अस्वातन्त्र्ये
asvātantrye
|
अस्वातन्त्र्याणि
asvātantryāṇi
|
Vocative |
अस्वातन्त्र्य
asvātantrya
|
अस्वातन्त्र्ये
asvātantrye
|
अस्वातन्त्र्याणि
asvātantryāṇi
|
Accusative |
अस्वातन्त्र्यम्
asvātantryam
|
अस्वातन्त्र्ये
asvātantrye
|
अस्वातन्त्र्याणि
asvātantryāṇi
|
Instrumental |
अस्वातन्त्र्येण
asvātantryeṇa
|
अस्वातन्त्र्याभ्याम्
asvātantryābhyām
|
अस्वातन्त्र्यैः
asvātantryaiḥ
|
Dative |
अस्वातन्त्र्याय
asvātantryāya
|
अस्वातन्त्र्याभ्याम्
asvātantryābhyām
|
अस्वातन्त्र्येभ्यः
asvātantryebhyaḥ
|
Ablative |
अस्वातन्त्र्यात्
asvātantryāt
|
अस्वातन्त्र्याभ्याम्
asvātantryābhyām
|
अस्वातन्त्र्येभ्यः
asvātantryebhyaḥ
|
Genitive |
अस्वातन्त्र्यस्य
asvātantryasya
|
अस्वातन्त्र्ययोः
asvātantryayoḥ
|
अस्वातन्त्र्याणाम्
asvātantryāṇām
|
Locative |
अस्वातन्त्र्ये
asvātantrye
|
अस्वातन्त्र्ययोः
asvātantryayoḥ
|
अस्वातन्त्र्येषु
asvātantryeṣu
|