Sanskrit tools

Sanskrit declension


Declension of अस्वातन्त्र्य asvātantrya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वातन्त्र्यम् asvātantryam
अस्वातन्त्र्ये asvātantrye
अस्वातन्त्र्याणि asvātantryāṇi
Vocative अस्वातन्त्र्य asvātantrya
अस्वातन्त्र्ये asvātantrye
अस्वातन्त्र्याणि asvātantryāṇi
Accusative अस्वातन्त्र्यम् asvātantryam
अस्वातन्त्र्ये asvātantrye
अस्वातन्त्र्याणि asvātantryāṇi
Instrumental अस्वातन्त्र्येण asvātantryeṇa
अस्वातन्त्र्याभ्याम् asvātantryābhyām
अस्वातन्त्र्यैः asvātantryaiḥ
Dative अस्वातन्त्र्याय asvātantryāya
अस्वातन्त्र्याभ्याम् asvātantryābhyām
अस्वातन्त्र्येभ्यः asvātantryebhyaḥ
Ablative अस्वातन्त्र्यात् asvātantryāt
अस्वातन्त्र्याभ्याम् asvātantryābhyām
अस्वातन्त्र्येभ्यः asvātantryebhyaḥ
Genitive अस्वातन्त्र्यस्य asvātantryasya
अस्वातन्त्र्ययोः asvātantryayoḥ
अस्वातन्त्र्याणाम् asvātantryāṇām
Locative अस्वातन्त्र्ये asvātantrye
अस्वातन्त्र्ययोः asvātantryayoḥ
अस्वातन्त्र्येषु asvātantryeṣu