Sanskrit tools

Sanskrit declension


Declension of अस्वदिता asvaditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वदिता asvaditā
अस्वदिते asvadite
अस्वदिताः asvaditāḥ
Vocative अस्वदिते asvadite
अस्वदिते asvadite
अस्वदिताः asvaditāḥ
Accusative अस्वदिताम् asvaditām
अस्वदिते asvadite
अस्वदिताः asvaditāḥ
Instrumental अस्वदितया asvaditayā
अस्वदिताभ्याम् asvaditābhyām
अस्वदिताभिः asvaditābhiḥ
Dative अस्वदितायै asvaditāyai
अस्वदिताभ्याम् asvaditābhyām
अस्वदिताभ्यः asvaditābhyaḥ
Ablative अस्वदितायाः asvaditāyāḥ
अस्वदिताभ्याम् asvaditābhyām
अस्वदिताभ्यः asvaditābhyaḥ
Genitive अस्वदितायाः asvaditāyāḥ
अस्वदितयोः asvaditayoḥ
अस्वदितानाम् asvaditānām
Locative अस्वदितायाम् asvaditāyām
अस्वदितयोः asvaditayoḥ
अस्वदितासु asvaditāsu