| Singular | Dual | Plural |
Nominative |
अस्वदिता
asvaditā
|
अस्वदिते
asvadite
|
अस्वदिताः
asvaditāḥ
|
Vocative |
अस्वदिते
asvadite
|
अस्वदिते
asvadite
|
अस्वदिताः
asvaditāḥ
|
Accusative |
अस्वदिताम्
asvaditām
|
अस्वदिते
asvadite
|
अस्वदिताः
asvaditāḥ
|
Instrumental |
अस्वदितया
asvaditayā
|
अस्वदिताभ्याम्
asvaditābhyām
|
अस्वदिताभिः
asvaditābhiḥ
|
Dative |
अस्वदितायै
asvaditāyai
|
अस्वदिताभ्याम्
asvaditābhyām
|
अस्वदिताभ्यः
asvaditābhyaḥ
|
Ablative |
अस्वदितायाः
asvaditāyāḥ
|
अस्वदिताभ्याम्
asvaditābhyām
|
अस्वदिताभ्यः
asvaditābhyaḥ
|
Genitive |
अस्वदितायाः
asvaditāyāḥ
|
अस्वदितयोः
asvaditayoḥ
|
अस्वदितानाम्
asvaditānām
|
Locative |
अस्वदितायाम्
asvaditāyām
|
अस्वदितयोः
asvaditayoḥ
|
अस्वदितासु
asvaditāsu
|