Singular | Dual | Plural | |
Nominative |
अस्वादुः
asvāduḥ |
अस्वादू
asvādū |
अस्वादवः
asvādavaḥ |
Vocative |
अस्वादो
asvādo |
अस्वादू
asvādū |
अस्वादवः
asvādavaḥ |
Accusative |
अस्वादुम्
asvādum |
अस्वादू
asvādū |
अस्वादून्
asvādūn |
Instrumental |
अस्वादुना
asvādunā |
अस्वादुभ्याम्
asvādubhyām |
अस्वादुभिः
asvādubhiḥ |
Dative |
अस्वादवे
asvādave |
अस्वादुभ्याम्
asvādubhyām |
अस्वादुभ्यः
asvādubhyaḥ |
Ablative |
अस्वादोः
asvādoḥ |
अस्वादुभ्याम्
asvādubhyām |
अस्वादुभ्यः
asvādubhyaḥ |
Genitive |
अस्वादोः
asvādoḥ |
अस्वाद्वोः
asvādvoḥ |
अस्वादूनाम्
asvādūnām |
Locative |
अस्वादौ
asvādau |
अस्वाद्वोः
asvādvoḥ |
अस्वादुषु
asvāduṣu |