Singular | Dual | Plural | |
Nominative |
अस्वनः
asvanaḥ |
अस्वनौ
asvanau |
अस्वनाः
asvanāḥ |
Vocative |
अस्वन
asvana |
अस्वनौ
asvanau |
अस्वनाः
asvanāḥ |
Accusative |
अस्वनम्
asvanam |
अस्वनौ
asvanau |
अस्वनान्
asvanān |
Instrumental |
अस्वनेन
asvanena |
अस्वनाभ्याम्
asvanābhyām |
अस्वनैः
asvanaiḥ |
Dative |
अस्वनाय
asvanāya |
अस्वनाभ्याम्
asvanābhyām |
अस्वनेभ्यः
asvanebhyaḥ |
Ablative |
अस्वनात्
asvanāt |
अस्वनाभ्याम्
asvanābhyām |
अस्वनेभ्यः
asvanebhyaḥ |
Genitive |
अस्वनस्य
asvanasya |
अस्वनयोः
asvanayoḥ |
अस्वनानाम्
asvanānām |
Locative |
अस्वने
asvane |
अस्वनयोः
asvanayoḥ |
अस्वनेषु
asvaneṣu |