Singular | Dual | Plural | |
Nominative |
अस्वना
asvanā |
अस्वने
asvane |
अस्वनाः
asvanāḥ |
Vocative |
अस्वने
asvane |
अस्वने
asvane |
अस्वनाः
asvanāḥ |
Accusative |
अस्वनाम्
asvanām |
अस्वने
asvane |
अस्वनाः
asvanāḥ |
Instrumental |
अस्वनया
asvanayā |
अस्वनाभ्याम्
asvanābhyām |
अस्वनाभिः
asvanābhiḥ |
Dative |
अस्वनायै
asvanāyai |
अस्वनाभ्याम्
asvanābhyām |
अस्वनाभ्यः
asvanābhyaḥ |
Ablative |
अस्वनायाः
asvanāyāḥ |
अस्वनाभ्याम्
asvanābhyām |
अस्वनाभ्यः
asvanābhyaḥ |
Genitive |
अस्वनायाः
asvanāyāḥ |
अस्वनयोः
asvanayoḥ |
अस्वनानाम्
asvanānām |
Locative |
अस्वनायाम्
asvanāyām |
अस्वनयोः
asvanayoḥ |
अस्वनासु
asvanāsu |