Singular | Dual | Plural | |
Nominative |
अस्वन्तः
asvantaḥ |
अस्वन्तौ
asvantau |
अस्वन्ताः
asvantāḥ |
Vocative |
अस्वन्त
asvanta |
अस्वन्तौ
asvantau |
अस्वन्ताः
asvantāḥ |
Accusative |
अस्वन्तम्
asvantam |
अस्वन्तौ
asvantau |
अस्वन्तान्
asvantān |
Instrumental |
अस्वन्तेन
asvantena |
अस्वन्ताभ्याम्
asvantābhyām |
अस्वन्तैः
asvantaiḥ |
Dative |
अस्वन्ताय
asvantāya |
अस्वन्ताभ्याम्
asvantābhyām |
अस्वन्तेभ्यः
asvantebhyaḥ |
Ablative |
अस्वन्तात्
asvantāt |
अस्वन्ताभ्याम्
asvantābhyām |
अस्वन्तेभ्यः
asvantebhyaḥ |
Genitive |
अस्वन्तस्य
asvantasya |
अस्वन्तयोः
asvantayoḥ |
अस्वन्तानाम्
asvantānām |
Locative |
अस्वन्ते
asvante |
अस्वन्तयोः
asvantayoḥ |
अस्वन्तेषु
asvanteṣu |