Sanskrit tools

Sanskrit declension


Declension of अस्वन्त asvanta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वन्तः asvantaḥ
अस्वन्तौ asvantau
अस्वन्ताः asvantāḥ
Vocative अस्वन्त asvanta
अस्वन्तौ asvantau
अस्वन्ताः asvantāḥ
Accusative अस्वन्तम् asvantam
अस्वन्तौ asvantau
अस्वन्तान् asvantān
Instrumental अस्वन्तेन asvantena
अस्वन्ताभ्याम् asvantābhyām
अस्वन्तैः asvantaiḥ
Dative अस्वन्ताय asvantāya
अस्वन्ताभ्याम् asvantābhyām
अस्वन्तेभ्यः asvantebhyaḥ
Ablative अस्वन्तात् asvantāt
अस्वन्ताभ्याम् asvantābhyām
अस्वन्तेभ्यः asvantebhyaḥ
Genitive अस्वन्तस्य asvantasya
अस्वन्तयोः asvantayoḥ
अस्वन्तानाम् asvantānām
Locative अस्वन्ते asvante
अस्वन्तयोः asvantayoḥ
अस्वन्तेषु asvanteṣu