Sanskrit tools

Sanskrit declension


Declension of अस्वन्ता asvantā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वन्ता asvantā
अस्वन्ते asvante
अस्वन्ताः asvantāḥ
Vocative अस्वन्ते asvante
अस्वन्ते asvante
अस्वन्ताः asvantāḥ
Accusative अस्वन्ताम् asvantām
अस्वन्ते asvante
अस्वन्ताः asvantāḥ
Instrumental अस्वन्तया asvantayā
अस्वन्ताभ्याम् asvantābhyām
अस्वन्ताभिः asvantābhiḥ
Dative अस्वन्तायै asvantāyai
अस्वन्ताभ्याम् asvantābhyām
अस्वन्ताभ्यः asvantābhyaḥ
Ablative अस्वन्तायाः asvantāyāḥ
अस्वन्ताभ्याम् asvantābhyām
अस्वन्ताभ्यः asvantābhyaḥ
Genitive अस्वन्तायाः asvantāyāḥ
अस्वन्तयोः asvantayoḥ
अस्वन्तानाम् asvantānām
Locative अस्वन्तायाम् asvantāyām
अस्वन्तयोः asvantayoḥ
अस्वन्तासु asvantāsu