Singular | Dual | Plural | |
Nominative |
अस्वन्ता
asvantā |
अस्वन्ते
asvante |
अस्वन्ताः
asvantāḥ |
Vocative |
अस्वन्ते
asvante |
अस्वन्ते
asvante |
अस्वन्ताः
asvantāḥ |
Accusative |
अस्वन्ताम्
asvantām |
अस्वन्ते
asvante |
अस्वन्ताः
asvantāḥ |
Instrumental |
अस्वन्तया
asvantayā |
अस्वन्ताभ्याम्
asvantābhyām |
अस्वन्ताभिः
asvantābhiḥ |
Dative |
अस्वन्तायै
asvantāyai |
अस्वन्ताभ्याम्
asvantābhyām |
अस्वन्ताभ्यः
asvantābhyaḥ |
Ablative |
अस्वन्तायाः
asvantāyāḥ |
अस्वन्ताभ्याम्
asvantābhyām |
अस्वन्ताभ्यः
asvantābhyaḥ |
Genitive |
अस्वन्तायाः
asvantāyāḥ |
अस्वन्तयोः
asvantayoḥ |
अस्वन्तानाम्
asvantānām |
Locative |
अस्वन्तायाम्
asvantāyām |
अस्वन्तयोः
asvantayoḥ |
अस्वन्तासु
asvantāsu |