Sanskrit tools

Sanskrit declension


Declension of अस्वपत् asvapat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अस्वपन् asvapan
अस्वपन्तौ asvapantau
अस्वपन्तः asvapantaḥ
Vocative अस्वपन् asvapan
अस्वपन्तौ asvapantau
अस्वपन्तः asvapantaḥ
Accusative अस्वपन्तम् asvapantam
अस्वपन्तौ asvapantau
अस्वपतः asvapataḥ
Instrumental अस्वपता asvapatā
अस्वपद्भ्याम् asvapadbhyām
अस्वपद्भिः asvapadbhiḥ
Dative अस्वपते asvapate
अस्वपद्भ्याम् asvapadbhyām
अस्वपद्भ्यः asvapadbhyaḥ
Ablative अस्वपतः asvapataḥ
अस्वपद्भ्याम् asvapadbhyām
अस्वपद्भ्यः asvapadbhyaḥ
Genitive अस्वपतः asvapataḥ
अस्वपतोः asvapatoḥ
अस्वपताम् asvapatām
Locative अस्वपति asvapati
अस्वपतोः asvapatoḥ
अस्वपत्सु asvapatsu