Singular | Dual | Plural | |
Nominative |
अस्वपन्
asvapan |
अस्वपन्तौ
asvapantau |
अस्वपन्तः
asvapantaḥ |
Vocative |
अस्वपन्
asvapan |
अस्वपन्तौ
asvapantau |
अस्वपन्तः
asvapantaḥ |
Accusative |
अस्वपन्तम्
asvapantam |
अस्वपन्तौ
asvapantau |
अस्वपतः
asvapataḥ |
Instrumental |
अस्वपता
asvapatā |
अस्वपद्भ्याम्
asvapadbhyām |
अस्वपद्भिः
asvapadbhiḥ |
Dative |
अस्वपते
asvapate |
अस्वपद्भ्याम्
asvapadbhyām |
अस्वपद्भ्यः
asvapadbhyaḥ |
Ablative |
अस्वपतः
asvapataḥ |
अस्वपद्भ्याम्
asvapadbhyām |
अस्वपद्भ्यः
asvapadbhyaḥ |
Genitive |
अस्वपतः
asvapataḥ |
अस्वपतोः
asvapatoḥ |
अस्वपताम्
asvapatām |
Locative |
अस्वपति
asvapati |
अस्वपतोः
asvapatoḥ |
अस्वपत्सु
asvapatsu |