Sanskrit tools

Sanskrit declension


Declension of अस्वपत् asvapat, n.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अस्वपत् asvapat
अस्वपती asvapatī
अस्वपन्ति asvapanti
Vocative अस्वपत् asvapat
अस्वपती asvapatī
अस्वपन्ति asvapanti
Accusative अस्वपत् asvapat
अस्वपती asvapatī
अस्वपन्ति asvapanti
Instrumental अस्वपता asvapatā
अस्वपद्भ्याम् asvapadbhyām
अस्वपद्भिः asvapadbhiḥ
Dative अस्वपते asvapate
अस्वपद्भ्याम् asvapadbhyām
अस्वपद्भ्यः asvapadbhyaḥ
Ablative अस्वपतः asvapataḥ
अस्वपद्भ्याम् asvapadbhyām
अस्वपद्भ्यः asvapadbhyaḥ
Genitive अस्वपतः asvapataḥ
अस्वपतोः asvapatoḥ
अस्वपताम् asvapatām
Locative अस्वपति asvapati
अस्वपतोः asvapatoḥ
अस्वपत्सु asvapatsu