Singular | Dual | Plural | |
Nominative |
अस्वप्नः
asvapnaḥ |
अस्वप्नौ
asvapnau |
अस्वप्नाः
asvapnāḥ |
Vocative |
अस्वप्न
asvapna |
अस्वप्नौ
asvapnau |
अस्वप्नाः
asvapnāḥ |
Accusative |
अस्वप्नम्
asvapnam |
अस्वप्नौ
asvapnau |
अस्वप्नान्
asvapnān |
Instrumental |
अस्वप्नेन
asvapnena |
अस्वप्नाभ्याम्
asvapnābhyām |
अस्वप्नैः
asvapnaiḥ |
Dative |
अस्वप्नाय
asvapnāya |
अस्वप्नाभ्याम्
asvapnābhyām |
अस्वप्नेभ्यः
asvapnebhyaḥ |
Ablative |
अस्वप्नात्
asvapnāt |
अस्वप्नाभ्याम्
asvapnābhyām |
अस्वप्नेभ्यः
asvapnebhyaḥ |
Genitive |
अस्वप्नस्य
asvapnasya |
अस्वप्नयोः
asvapnayoḥ |
अस्वप्नानाम्
asvapnānām |
Locative |
अस्वप्ने
asvapne |
अस्वप्नयोः
asvapnayoḥ |
अस्वप्नेषु
asvapneṣu |