Singular | Dual | Plural | |
Nominative |
अस्वप्ना
asvapnā |
अस्वप्ने
asvapne |
अस्वप्नाः
asvapnāḥ |
Vocative |
अस्वप्ने
asvapne |
अस्वप्ने
asvapne |
अस्वप्नाः
asvapnāḥ |
Accusative |
अस्वप्नाम्
asvapnām |
अस्वप्ने
asvapne |
अस्वप्नाः
asvapnāḥ |
Instrumental |
अस्वप्नया
asvapnayā |
अस्वप्नाभ्याम्
asvapnābhyām |
अस्वप्नाभिः
asvapnābhiḥ |
Dative |
अस्वप्नायै
asvapnāyai |
अस्वप्नाभ्याम्
asvapnābhyām |
अस्वप्नाभ्यः
asvapnābhyaḥ |
Ablative |
अस्वप्नायाः
asvapnāyāḥ |
अस्वप्नाभ्याम्
asvapnābhyām |
अस्वप्नाभ्यः
asvapnābhyaḥ |
Genitive |
अस्वप्नायाः
asvapnāyāḥ |
अस्वप्नयोः
asvapnayoḥ |
अस्वप्नानाम्
asvapnānām |
Locative |
अस्वप्नायाम्
asvapnāyām |
अस्वप्नयोः
asvapnayoḥ |
अस्वप्नासु
asvapnāsu |