| Singular | Dual | Plural |
Nominative |
अस्वप्नक्
asvapnak
|
अस्वप्नजी
asvapnajī
|
अस्वप्नञ्जि
asvapnañji
|
Vocative |
अस्वप्नक्
asvapnak
|
अस्वप्नजी
asvapnajī
|
अस्वप्नञ्जि
asvapnañji
|
Accusative |
अस्वप्नक्
asvapnak
|
अस्वप्नजी
asvapnajī
|
अस्वप्नञ्जि
asvapnañji
|
Instrumental |
अस्वप्नजा
asvapnajā
|
अस्वप्नग्भ्याम्
asvapnagbhyām
|
अस्वप्नग्भिः
asvapnagbhiḥ
|
Dative |
अस्वप्नजे
asvapnaje
|
अस्वप्नग्भ्याम्
asvapnagbhyām
|
अस्वप्नग्भ्यः
asvapnagbhyaḥ
|
Ablative |
अस्वप्नजः
asvapnajaḥ
|
अस्वप्नग्भ्याम्
asvapnagbhyām
|
अस्वप्नग्भ्यः
asvapnagbhyaḥ
|
Genitive |
अस्वप्नजः
asvapnajaḥ
|
अस्वप्नजोः
asvapnajoḥ
|
अस्वप्नजाम्
asvapnajām
|
Locative |
अस्वप्नजि
asvapnaji
|
अस्वप्नजोः
asvapnajoḥ
|
अस्वप्नक्षु
asvapnakṣu
|